Wednesday, November 24, 2021

**तेरे चरनों में ...( संस्कृत )

 

 तव चरणयो :

प्रिय : हे पितः !

 मम ईदृशदृढ़ विश्वास भव ||

 यत् मनसि मम सर्वदा सहायः ।

 तव मेहरदययोः

 विश्वासः भव ।।

आरुह्य कदापि यत् दुःखस्य घटा |

 वा पापकर्मण : ज्वलनम् भव ।।

 तव नाम भव मम चितावासः ।

 तव मेहरदययोः

विश्वासः भव ।।

 कार्यमेतत् अस्माभिः

 शिरसि धृतम् ।

 कुर्मः मिलित्वा तव बालाः वयम् ।।

 तव हस्तयोः अस्मासु सर्वदा भव |

 तव मेहरदययोः

 विश्वासः भव ।**


🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿

No comments:

Post a Comment

सूर्य को जल चढ़ाने का अर्थ

  प्रस्तुति - रामरूप यादव  सूर्य को सभी ग्रहों में श्रेष्ठ माना जाता है क्योंकि सभी ग्रह सूर्य के ही चक्कर लगाते है इसलिए सभी ग्रहो में सूर्...