Tuesday, June 30, 2020

उपनिषदों की सूची











उपनिषदां सूची (१०८)
  1. ईशावास्‍योपनिषद् - शुक्लयजुर्वेदःः, मुख्योपनिषद्
  2. केनोपनिषद् - सामवेदःः, मुख्योपनिषद्
  3. कठोपनिषद् - कृष्णयजुर्वेदःः, मुख्योपनिषद्
  4. प्रश्‍नोपनिषद्- अथर्ववेदःः, मुख्योपनिषद्
  5. मुण्डकोपनिषद्- अथर्ववेदःः, मुख्योपनिषद्
  6. माण्डुक्योपनिषद्- अथर्ववेदः, मुख्योपनिषद्
  7. तैत्तिरीयोपनिषद्- कृष्णयजुर्वेदः, मुख्योपनिषद्
  8. ऐतरेयोपनिषद्- ऋग्वेदः, मुख्योपनिषद्
  9. छान्दोग्योपनिषद् - साम वेदः, मुख्योपनिषद्
  10. बृहदारण्यकोपनिषद् - शुक्लयजुर्वेदः, मुख्योपनिषद्
  11. ब्रह्मोपनिषद् - कृष्णयजुर्वेदः, संन्यासोपनिषद्
  12. कैवल्योपनिषद् - कृष्णयजुर्वेदः, शैवोपनिषद्
  13. जाबालोपनिषत् (यजुर्वेदः) - शुक्लयजुर्वेदः, संन्यासोपनिषद्
  14. श्वेताश्वतरोपनिषद् - कृष्णयजुर्वेदः, सामान्योपनिषद्
  15. हंसोपनिषद् - शुक्लयजुर्वेदः, योगोपनिषद्
  16. आरुणेयोपनिषद् - साम वेदः, संन्यासोपनिषद्
  17. गर्भोपनिषद् - कृष्णयजुर्वेदः, सामान्योपनिषद्
  18. नारायणोपनिषद् - कृष्णयजुर्वेदः, वैष्णवोपनिषद्
  19. परमहंसोपनिषद्- शुक्लयजुर्वेदः, संन्यासोपनिषद्
  20. ब्रह्मबिन्दूपनिषद् - कृष्णयजुर्वेदः, योगोपनिषद्
  21. अमृतनादोपनिषत् - कृष्णयजुर्वेदः, योगोपनिषद्
  22. अथर्वशिरउपनिषद् - अथर्ववेदः, शैवोपनिषद्
  23. अथर्वशिखउपनिषद् -अथर्ववेदः, शैवोपनिषद्
  24. मैत्रायण्युपनिषत् - साम वेदः, सामान्योपनिषद्
  25. कौषीतकिब्राह्मणोपनिषत् - ऋग्वेदः, सामान्योपनिषद्
  26. बृहज्जाबालोपनिषत् - अथर्ववेदः, शैवोपनिषद्
  27. नृसिंहतापन्युपनिषद् - अथर्ववेदः, वैष्णवोपनिषद्
  28. कालाग्निरुद्रोपनिषत् - कृष्णयजुर्वेदः, शैवोपनिषद्
  29. मैत्रेय्युपनिषत् - साम वेदः, संन्यासोपनिषद्
  30. सुबालोपनिषत् - शुक्लयजुर्वेदः, सामान्योपनिषद्
  31. क्षुरिकोपनिषत्- कृष्णयजुर्वेदः, योगोपनिषद्
  32. मान्त्रिकोपनिषत् - शुक्लयजुर्वेदः, सामान्योपनिषद्
  33. सर्वसारोपनिषत् - कृष्णयजुर्वेदः, सामान्योपनिषद्
  34. निरालम्बोपनिषत् - शुक्लयजुर्वेदः, सामान्योपनिषद्
  35. शुकरहस्योपनिषत् - कृष्णयजुर्वेदः, सामान्योपनिषद्
  36. वज्रसूच्युपनिषत् - साम वेदः, सामान्योपनिषद्
  37. तेजोबिन्दूपनिषद् - कृष्णयजुर्वेदः, संन्यासोपनिषद्
  38. नादबिन्दूपनिषत् - ऋग्वेदः, योगोपनिषद्
  39. ध्यानबिन्दूपनिषत् - कृष्णयजुर्वेदः, योगोपनिषद्
  40. ब्रह्मविद्योपनिषत् - कृष्णयजुर्वेदः, योगोपनिषद्
  41. योगतत्त्वोपनिषत् - कृष्णयजुर्वेदः, योगोपनिषद्
  42. आत्मबोधोपनिषत् - ऋग्वेदः, सामान्योपनिषद्
  43. परिव्रात् उपनिषद् (नारदपरिव्राजक) - अथर्ववेदः, संन्यासोपनिषद्
  44. त्रिशिखिब्राह्मणोपनिषत् - शुक्लयजुर्वेदः, योगोपनिषद्
  45. सीतोपनिषत् - अथर्ववेदः, शाक्तोपनिषद्
  46. योगचूडामण्युपनिषत् - साम वेदः, योगोपनिषद्
  47. निर्वाणोपनिषत् - ऋग्वेदः, संन्यासोपनिषद्
  48. मण्डलब्राह्मणोपनिषत् - शुक्लयजुर्वेदः, योगोपनिषद्
  49. दक्षिणामुर्त्युपनिषत् - कृष्णयजुर्वेदः, शैवोपनिषद्
  50. शरभोपनिषत् - अथर्ववेदः, शैवोपनिषद्
  51. स्कन्दोपनिषत् - कृष्णयजुर्वेदः, सामान्योपनिषद्
  52. महानारायणोपनिषत्- अथर्ववेदः, वैष्णवोपनिषद्
  53. अद्वयतारकोपनिषत् - शुक्लयजुर्वेदः, संन्यासोपनिषद्
  54. रामरहस्योपनिषत् - अथर्ववेदः, वैष्णवोपनिषद्
  55. रामतापिन्युपनिषत्- अथर्ववेदः, वैष्णवोपनिषद्
  56. वासुदेवोपनिषत् - साम वेदः, वैष्णवोपनिषद्
  57. मुद्गलोपनिषत्- ऋग्वेदः, सामान्योपनिषद्
  58. शाण्डिल्योपनिषत् - अथर्ववेदः, योगोपनिषद्
  59. पैङ्गलोपनिषत् - शुक्लयजुर्वेदः, सामान्योपनिषद्
  60. भिक्षुकोपनिषत् - शुक्लयजुर्वेदः, संन्यासोपनिषद्
  61. महोपनिषत् - साम वेदः, सामान्योपनिषद्
  62. शारीरकोपनिषत् - कृष्णयजुर्वेदः, सामान्योपनिषद्
  63. योगशिखोपनिषत् - कृष्णयजुर्वेदः, योगोपनिषद्
  64. तुरीयातीतोपनिषत् - शुक्लयजुर्वेदः, संन्यासोपनिषद्
  65. संन्यासोपनिषत् - साम वेदः, संन्यासोपनिषद्
  66. परमहंसपरिव्राजकोपनिषत् - अथर्ववेदः, संन्यासोपनिषद्
  67. अक्षमालिकोपनिषत् - ऋग्वेदः, शैवोपनिषद्
  68. अव्यक्तोपनिषत् - साम वेदः, वैष्णवोपनिषद्
  69. एकाक्षरोपनिषत् - कृष्णयजुर्वेदः, सामान्योपनिषद्
  70. अन्नपूर्णोपनिषत् - अथर्ववेदः, शाक्तोपनिषद्
  71. सूर्योपनिषत् - अथर्ववेदः, सामान्योपनिषद्
  72. अक्ष्युपनिषत् - कृष्णयजुर्वेदः, सामान्योपनिषद्
  73. अध्यात्मोपनिषत् - शुक्लयजुर्वेदः, सामान्योपनिषद्
  74. कुण्डिकोपनिषत् - साम वेदः, संन्यासोपनिषद्
  75. सावित्र्युपनिषत् - साम वेदः, सामान्योपनिषद्
  76. आत्मोपनिषत् - अथर्ववेदः, सामान्योपनिषद्
  77. पाशुपतब्रह्मोपनिषत् - अथर्ववेदः, योगोपनिषद्
  78. परब्रह्मोपनिषत् - अथर्ववेदः, संन्यासोपनिषद्
  79. अवधूतोपनिषत् - कृष्णयजुर्वेदः, संन्यासोपनिषद्
  80. त्रिपुरातापिन्युपनिषत् - अथर्ववेदः, शाक्तोपनिषद्
  81. देव्युपनिषत् - अथर्ववेदः, शाक्तोपनिषद्
  82. त्रिपुरोपनिषत् - ऋग्वेदः, शाक्तोपनिषद्
  83. कठरुद्रोपनिषत् - कृष्णयजुर्वेदः, संन्यासोपनिषद्
  84. भावोपनिषत् - अथर्ववेदः, शाक्तोपनिषद्
  85. रुद्रहृदयोपनिषत् - कृष्णयजुर्वेदः, शैवोपनिषद्
  86. योगकुण्डल्युपनिषत् - कृष्णयजुर्वेदः, योगोपनिषद्
  87. भस्मजाबालोपनिषत् - अथर्ववेदः, शैवोपनिषद्
  88. रुद्राक्षजाबालोपनिषत् - साम वेदः, शैवोपनिषद्
  89. गणपत्यथर्वशीर्षोपनिषत् - अथर्ववेदः, शैवोपनिषद्
  90. जाबालदर्शन उपनिषद् - साम वेदः, योगोपनिषद्
  91. तारसारोपनिषत् - शुक्लयजुर्वेदः, वैष्णवोपनिषद्
  92. महावाक्योपनिषत् - अथर्ववेदः, योगोपनिषद्
  93. पञ्चब्रह्मोपनिषत्- कृष्णयजुर्वेदः, शैवोपनिषद्
  94. प्राणाग्निहोत्रोपनिषत् - कृष्णयजुर्वेदः, सामान्योपनिषद्
  95. गोपालतापिन्युपनिषत् - अथर्ववेदः, वैष्णवोपनिषद्
  96. कृष्णोपनिषत् - अथर्ववेदः, वैष्णवोपनिषद्
  97. याज्ञवल्क्योपनिषत् - शुक्लयजुर्वेदः, संन्यासोपनिषद्
  98. वराहोपनिषत् - कृष्णयजुर्वेदः, संन्यासोपनिषद्
  99. हयग्रीवोपनिषत् - शुक्लयजुर्वेदः, संन्यासोपनिषद्
  100. हयग्रीवोपनिषत् - अथर्ववेदः, वैष्णवोपनिषद्
  101. दत्तात्रेय उपनिषद् - अथर्ववेदः, वैष्णवोपनिषद्
  102. गरुडोपनिषत् - अथर्ववेदः, वैष्णवोपनिषद्
  103. कलिसन्तरणोपनिषत् - कृष्णयजुर्वेदः, वैष्णवोपनिषद्
  104. जाबालोपनिषत् (सामवेदः) - साम वेदः, शैवोपनिषद्
  105. सौभाग्यलक्ष्म्युपनिषत् - ऋग्वेदः, शाक्तोपनिषद्
  106. सरस्वतीरहस्योपनिषत् - कृष्णयजुर्वेदः, शाक्तोपनिषद्
  107. बह्वृचोपनिषत् - ऋग्वेदः, शाक्तोपनिषद्
  108. मुक्तिकोपनिषत् - शुक्लयजुर्वेदः, सामान्योपनिषद्
अन्यानि "उपनिषद्" नामानि ग्रन्थाः
  1. वास्तुसूत्रोपनिषत्
  2. सामरहस्योपनिषत्
  3. निरुक्तोपनिषत्
  4. पिण्डोपनिषत्
  5. प्रणवोपनिषत् (१)
  6. प्रणवोपनिषत् (२)
  7. राधोपनिषत्
  8. इतिहासोपनिषत्
अधिकाध्ययनाय

सूर्य को जल चढ़ाने का अर्थ

  प्रस्तुति - रामरूप यादव  सूर्य को सभी ग्रहों में श्रेष्ठ माना जाता है क्योंकि सभी ग्रह सूर्य के ही चक्कर लगाते है इसलिए सभी ग्रहो में सूर्...